वांछित मन्त्र चुनें

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒: सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः । एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥

अंग्रेज़ी लिप्यंतरण

eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ | ekaivoṣāḥ sarvam idaṁ vi bhāty ekaṁ vā idaṁ vi babhūva sarvam ||

पद पाठ

एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः । एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै॒ । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥ ८.५८.२

ऋग्वेद » मण्डल:8» सूक्त:58» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:29» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2